ページ新規作成 のバックアップの現在との差分(No.1)


  • 追加された行はこの色です。
  • 削除された行はこの色です。
#nomenubar
#nosidebar

ここから新規ページを作成することが出来ます。
現在時刻:&worldtime(UTC);

ページ上部から新規ページを作成することが出来ます。

サーバーのページを作るには、作成欄に
#marquee(日本人サーバー情報/S〇〇〇,alternate,100])

日本人サーバー情報/S〇〇〇

と入力してください。
#br
Twitterの引用もできます。
#twitter_timeline(screen_name=vivid_army_)
#amazon2(4088725093,left)

以下はwikiホームのqrコードです。&br;&qrcode(4){https://vivid.wicurio.com/};

&snsshare(icon);
#br
#marquee(namaḥ sarvajñāya. āryāvalokiteśvara-bodhisattvo gambhīrāyaṃ prajñāpāramitāyāṃ caryāṃ caramāṇo vyavalokayati sma pañca-skandhāḥ. tāṃśca svabhāvaśūnyān paśyati sma iha Śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpānna pṛthak śūnyatā śūnyatāyā na pṛthag rūpaṃ yad rūpaṃ sā śūnyatā yā śūnyatā tad rūpaṃ. evam eva vedanā-saṃjñā-saṃskāra-vijñānāni. iha Śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā anutpannā aniruddhā amalā na vimalā nonā na paripūrṇāḥ. tasmac Chāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñāna saṃskārā na vijñānāni. na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi. na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ. na cakṣurdhātur yāvan na mano-vijñāna-dhātuḥ. na vidyā nāvidyā na vidyā-kṣayo nāvidyā-kṣayo yāvan na jarāmaraṇaṃ na jarāmaraṇa-kṣayo na duḥkha-samudaya-nirodha-mārgā na jñanaṃ na prāptir aprāptitvena. bodhisattvasya prajñā-pāramitām āśritya viharaty acittāvaraṇaḥ. cittāvaraṇa-nāstitvād atrasto viparyāsātikrānto niṣṭha-nirvāṇaḥ. tryadhva-vyavasthitāḥ sarva buddhāḥ prajñā-pāramitām aśrityānuttarāṃ samyaksambodhim abhisambuddhāḥ. tasmāj jñātavyo prajñā-pāramitā-mahā-mantro-mahā-vidyā-mantro 'nuttara-mantro' samasama-mantraḥ sarvaduḥkha praśamanaḥ satyam amithyatvāt prajñā-pāramitāyāmukto mantraḥ. tad yathā gate gate pāragate pārasaṃgate bodhi svāhā. iti prajñā-pāramitā hṛdayaṃ samāptaṃ. ,10000000)
#br
#br
#br
#br
#br